विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया । यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥ – दक्षिणामूर्ति स्तोत्रम् Dakshinamurthy Stotram by Adi Sankaracarya Translation- The Entire World is Like a City Seen within a Mirror, the Seeing happening within One’s Own Being, It is a Witnessing happening within […]